A 443-32 Gāyatrīśāpamocana
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 443/32
Title: Gāyatrīśāpamocana
Dimensions: 16 x 11.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6291
Remarks:
Reel No. A 443-32 Inventory No. 22641
Title Gāyatrīśāpamocana
Subject Karmakāṇda
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 16.0 x 11.5 cm
Folios 2
Lines per Folio 11
Foliation figures in the lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 5/6291
Manuscript Features
Fol. 5r is empty.
The available folios are 1 and 5.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
atha gāyatrīśāpamocanama[ṃ]tra(!)likhyate ||
oṃ asya śrībrahmānugrāhitā gāyatrīśaktir devatā || brahmaśāpavimocane viniyogaḥ || oṃ gāyatrīvrahmety upāsītā || brahmavido viduḥ || tāṃ paśyati dhīrāḥ || satmanasā vācām agrataḥ ||bhagavatīgāyatrī tvaṃ brahmaśāpād vimuktā bhava || (fol. 1r1–6)
End
mālāṃ oṃ hrīṃ sidhyai namaḥ || māle māle māhāmāye. || yathāśaktiṃ japa[ṃ] kuryāt || japāṃte tvaṃ māle sarva. || punaḥ karaṣaḍaṃgaṃ kṛtvā || guhyeti nivedya. || (fol. 5v5–8)
Colophon
iti śāradātilakagāyatrījapaṃvidhi[ḥ] || gā⟪ya⟫yatrī satataṃ bhajāmi viśvarūpāsmi devajātā ajāyata || agre tāṃ prajāpatimārutaḥ śaktisāvitrīṃ bhaje viśvam ādyaṃ sṛjati || 1 || iti gāyatrījapavidhiḥ || || ||❁ || (fol. 5v8–11)
Microfilm Details
Reel No. A 443/32
Date of Filming 14-11-1972
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 15-10-2009
Bibliography