A 443-32 Gāyatrīśāpamocana

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 443/32
Title: Gāyatrīśāpamocana
Dimensions: 16 x 11.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6291
Remarks:


Reel No. A 443-32 Inventory No. 22641

Title Gāyatrīśāpamocana

Subject Karmakāṇda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 16.0 x 11.5 cm

Folios 2

Lines per Folio 11

Foliation figures in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/6291

Manuscript Features

Fol. 5r is empty.

The available folios are 1 and 5.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha gāyatrīśāpamocanama[ṃ]tra(!)likhyate ||

oṃ asya śrībrahmānugrāhitā gāyatrīśaktir devatā || brahmaśāpavimocane viniyogaḥ || oṃ gāyatrīvrahmety upāsītā || brahmavido viduḥ || tāṃ paśyati dhīrāḥ || satmanasā vācām agrataḥ ||bhagavatīgāyatrī tvaṃ brahmaśāpād vimuktā bhava || (fol. 1r1–6)

End

mālāṃ oṃ hrīṃ sidhyai namaḥ || māle māle māhāmāye. || yathāśaktiṃ japa[ṃ] kuryāt || japāṃte tvaṃ māle sarva. || punaḥ karaṣaḍaṃgaṃ kṛtvā || guhyeti nivedya. || (fol. 5v5–8)

Colophon

iti śāradātilakagāyatrījapaṃvidhi[ḥ] || gā⟪ya⟫yatrī satataṃ bhajāmi viśvarūpāsmi devajātā ajāyata || agre tāṃ prajāpatimārutaḥ śaktisāvitrīṃ bhaje viśvam ādyaṃ sṛjati || 1 || iti gāyatrījapavidhiḥ || || ||❁ || (fol. 5v8–11)

Microfilm Details

Reel No. A 443/32

Date of Filming 14-11-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 15-10-2009

Bibliography